Declension table of ?viṣayiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣayiṇī viṣayiṇyau viṣayiṇyaḥ
Vocativeviṣayiṇi viṣayiṇyau viṣayiṇyaḥ
Accusativeviṣayiṇīm viṣayiṇyau viṣayiṇīḥ
Instrumentalviṣayiṇyā viṣayiṇībhyām viṣayiṇībhiḥ
Dativeviṣayiṇyai viṣayiṇībhyām viṣayiṇībhyaḥ
Ablativeviṣayiṇyāḥ viṣayiṇībhyām viṣayiṇībhyaḥ
Genitiveviṣayiṇyāḥ viṣayiṇyoḥ viṣayiṇīnām
Locativeviṣayiṇyām viṣayiṇyoḥ viṣayiṇīṣu

Compound viṣayiṇi - viṣayiṇī -

Adverb -viṣayiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria