सुबन्तावली ?विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यम् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ये विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यानि
सम्बोधनम्विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्य विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ये विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यानि
द्वितीयाविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यम् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ये विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यानि
तृतीयाविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्येन विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्याभ्याम् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यैः
चतुर्थीविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्याय विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्याभ्याम् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्येभ्यः
पञ्चमीविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यात् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्याभ्याम् विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्येभ्यः
षष्ठीविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यस्य विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ययोः विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यानाम्
सप्तमीविषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ये विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्ययोः विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्येषु

समास विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्य

अव्यय ॰विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यम् ॰विषयलौकिकप्रत्यक्षकार्यकारणभावरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria