Declension table of ?viṣayaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣayaiṣiṇī viṣayaiṣiṇyau viṣayaiṣiṇyaḥ
Vocativeviṣayaiṣiṇi viṣayaiṣiṇyau viṣayaiṣiṇyaḥ
Accusativeviṣayaiṣiṇīm viṣayaiṣiṇyau viṣayaiṣiṇīḥ
Instrumentalviṣayaiṣiṇyā viṣayaiṣiṇībhyām viṣayaiṣiṇībhiḥ
Dativeviṣayaiṣiṇyai viṣayaiṣiṇībhyām viṣayaiṣiṇībhyaḥ
Ablativeviṣayaiṣiṇyāḥ viṣayaiṣiṇībhyām viṣayaiṣiṇībhyaḥ
Genitiveviṣayaiṣiṇyāḥ viṣayaiṣiṇyoḥ viṣayaiṣiṇīnām
Locativeviṣayaiṣiṇyām viṣayaiṣiṇyoḥ viṣayaiṣiṇīṣu

Compound viṣayaiṣiṇi - viṣayaiṣiṇī -

Adverb -viṣayaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria