Declension table of ?viṣavatī

Deva

FeminineSingularDualPlural
Nominativeviṣavatī viṣavatyau viṣavatyaḥ
Vocativeviṣavati viṣavatyau viṣavatyaḥ
Accusativeviṣavatīm viṣavatyau viṣavatīḥ
Instrumentalviṣavatyā viṣavatībhyām viṣavatībhiḥ
Dativeviṣavatyai viṣavatībhyām viṣavatībhyaḥ
Ablativeviṣavatyāḥ viṣavatībhyām viṣavatībhyaḥ
Genitiveviṣavatyāḥ viṣavatyoḥ viṣavatīnām
Locativeviṣavatyām viṣavatyoḥ viṣavatīṣu

Compound viṣavati - viṣavatī -

Adverb -viṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria