सुबन्तावली ?विषतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषतन्त्रम् विषतन्त्रे विषतन्त्राणि
सम्बोधनम्विषतन्त्र विषतन्त्रे विषतन्त्राणि
द्वितीयाविषतन्त्रम् विषतन्त्रे विषतन्त्राणि
तृतीयाविषतन्त्रेण विषतन्त्राभ्याम् विषतन्त्रैः
चतुर्थीविषतन्त्राय विषतन्त्राभ्याम् विषतन्त्रेभ्यः
पञ्चमीविषतन्त्रात् विषतन्त्राभ्याम् विषतन्त्रेभ्यः
षष्ठीविषतन्त्रस्य विषतन्त्रयोः विषतन्त्राणाम्
सप्तमीविषतन्त्रे विषतन्त्रयोः विषतन्त्रेषु

समास विषतन्त्र

अव्यय ॰विषतन्त्रम् ॰विषतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria