Declension table of viṣapuccha

Deva

MasculineSingularDualPlural
Nominativeviṣapucchaḥ viṣapucchau viṣapucchāḥ
Vocativeviṣapuccha viṣapucchau viṣapucchāḥ
Accusativeviṣapuccham viṣapucchau viṣapucchān
Instrumentalviṣapucchena viṣapucchābhyām viṣapucchaiḥ viṣapucchebhiḥ
Dativeviṣapucchāya viṣapucchābhyām viṣapucchebhyaḥ
Ablativeviṣapucchāt viṣapucchābhyām viṣapucchebhyaḥ
Genitiveviṣapucchasya viṣapucchayoḥ viṣapucchānām
Locativeviṣapucche viṣapucchayoḥ viṣapuccheṣu

Compound viṣapuccha -

Adverb -viṣapuccham -viṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria