सुबन्तावली ?विषपन्नग

Roma

पुमान्एकद्विबहु
प्रथमाविषपन्नगः विषपन्नगौ विषपन्नगाः
सम्बोधनम्विषपन्नग विषपन्नगौ विषपन्नगाः
द्वितीयाविषपन्नगम् विषपन्नगौ विषपन्नगान्
तृतीयाविषपन्नगेन विषपन्नगाभ्याम् विषपन्नगैः विषपन्नगेभिः
चतुर्थीविषपन्नगाय विषपन्नगाभ्याम् विषपन्नगेभ्यः
पञ्चमीविषपन्नगात् विषपन्नगाभ्याम् विषपन्नगेभ्यः
षष्ठीविषपन्नगस्य विषपन्नगयोः विषपन्नगानाम्
सप्तमीविषपन्नगे विषपन्नगयोः विषपन्नगेषु

समास विषपन्नग

अव्यय ॰विषपन्नगम् ॰विषपन्नगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria