Declension table of ?viṣamasthā

Deva

FeminineSingularDualPlural
Nominativeviṣamasthā viṣamasthe viṣamasthāḥ
Vocativeviṣamasthe viṣamasthe viṣamasthāḥ
Accusativeviṣamasthām viṣamasthe viṣamasthāḥ
Instrumentalviṣamasthayā viṣamasthābhyām viṣamasthābhiḥ
Dativeviṣamasthāyai viṣamasthābhyām viṣamasthābhyaḥ
Ablativeviṣamasthāyāḥ viṣamasthābhyām viṣamasthābhyaḥ
Genitiveviṣamasthāyāḥ viṣamasthayoḥ viṣamasthānām
Locativeviṣamasthāyām viṣamasthayoḥ viṣamasthāsu

Adverb -viṣamastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria