सुबन्तावली ?विषमरागता

Roma

स्त्रीएकद्विबहु
प्रथमाविषमरागता विषमरागते विषमरागताः
सम्बोधनम्विषमरागते विषमरागते विषमरागताः
द्वितीयाविषमरागताम् विषमरागते विषमरागताः
तृतीयाविषमरागतया विषमरागताभ्याम् विषमरागताभिः
चतुर्थीविषमरागतायै विषमरागताभ्याम् विषमरागताभ्यः
पञ्चमीविषमरागतायाः विषमरागताभ्याम् विषमरागताभ्यः
षष्ठीविषमरागतायाः विषमरागतयोः विषमरागतानाम्
सप्तमीविषमरागतायाम् विषमरागतयोः विषमरागतासु

अव्यय ॰विषमरागतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria