सुबन्तावली ?विषमराग

Roma

पुमान्एकद्विबहु
प्रथमाविषमरागः विषमरागौ विषमरागाः
सम्बोधनम्विषमराग विषमरागौ विषमरागाः
द्वितीयाविषमरागम् विषमरागौ विषमरागान्
तृतीयाविषमरागेण विषमरागाभ्याम् विषमरागैः विषमरागेभिः
चतुर्थीविषमरागाय विषमरागाभ्याम् विषमरागेभ्यः
पञ्चमीविषमरागात् विषमरागाभ्याम् विषमरागेभ्यः
षष्ठीविषमरागस्य विषमरागयोः विषमरागाणाम्
सप्तमीविषमरागे विषमरागयोः विषमरागेषु

समास विषमराग

अव्यय ॰विषमरागम् ॰विषमरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria