सुबन्तावली ?विषममय

Roma

पुमान्एकद्विबहु
प्रथमाविषममयः विषममयौ विषममयाः
सम्बोधनम्विषममय विषममयौ विषममयाः
द्वितीयाविषममयम् विषममयौ विषममयान्
तृतीयाविषममयेण विषममयाभ्याम् विषममयैः विषममयेभिः
चतुर्थीविषममयाय विषममयाभ्याम् विषममयेभ्यः
पञ्चमीविषममयात् विषममयाभ्याम् विषममयेभ्यः
षष्ठीविषममयस्य विषममययोः विषममयाणाम्
सप्तमीविषममये विषममययोः विषममयेषु

समास विषममय

अव्यय ॰विषममयम् ॰विषममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria