सुबन्तावली ?विषमकालीना

Roma

स्त्रीएकद्विबहु
प्रथमाविषमकालीना विषमकालीने विषमकालीनाः
सम्बोधनम्विषमकालीने विषमकालीने विषमकालीनाः
द्वितीयाविषमकालीनाम् विषमकालीने विषमकालीनाः
तृतीयाविषमकालीनया विषमकालीनाभ्याम् विषमकालीनाभिः
चतुर्थीविषमकालीनायै विषमकालीनाभ्याम् विषमकालीनाभ्यः
पञ्चमीविषमकालीनायाः विषमकालीनाभ्याम् विषमकालीनाभ्यः
षष्ठीविषमकालीनायाः विषमकालीनयोः विषमकालीनानाम्
सप्तमीविषमकालीनायाम् विषमकालीनयोः विषमकालीनासु

अव्यय ॰विषमकालीनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria