सुबन्तावली ?विषमक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषमकम् विषमके विषमकाणि
सम्बोधनम्विषमक विषमके विषमकाणि
द्वितीयाविषमकम् विषमके विषमकाणि
तृतीयाविषमकेण विषमकाभ्याम् विषमकैः
चतुर्थीविषमकाय विषमकाभ्याम् विषमकेभ्यः
पञ्चमीविषमकात् विषमकाभ्याम् विषमकेभ्यः
षष्ठीविषमकस्य विषमकयोः विषमकाणाम्
सप्तमीविषमके विषमकयोः विषमकेषु

समास विषमक

अव्यय ॰विषमकम् ॰विषमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria