Declension table of ?viṣakṛtā

Deva

FeminineSingularDualPlural
Nominativeviṣakṛtā viṣakṛte viṣakṛtāḥ
Vocativeviṣakṛte viṣakṛte viṣakṛtāḥ
Accusativeviṣakṛtām viṣakṛte viṣakṛtāḥ
Instrumentalviṣakṛtayā viṣakṛtābhyām viṣakṛtābhiḥ
Dativeviṣakṛtāyai viṣakṛtābhyām viṣakṛtābhyaḥ
Ablativeviṣakṛtāyāḥ viṣakṛtābhyām viṣakṛtābhyaḥ
Genitiveviṣakṛtāyāḥ viṣakṛtayoḥ viṣakṛtānām
Locativeviṣakṛtāyām viṣakṛtayoḥ viṣakṛtāsu

Adverb -viṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria