सुबन्तावली ?विषहर

Roma

पुमान्एकद्विबहु
प्रथमाविषहरः विषहरौ विषहराः
सम्बोधनम्विषहर विषहरौ विषहराः
द्वितीयाविषहरम् विषहरौ विषहरान्
तृतीयाविषहरेण विषहराभ्याम् विषहरैः विषहरेभिः
चतुर्थीविषहराय विषहराभ्याम् विषहरेभ्यः
पञ्चमीविषहरात् विषहराभ्याम् विषहरेभ्यः
षष्ठीविषहरस्य विषहरयोः विषहराणाम्
सप्तमीविषहरे विषहरयोः विषहरेषु

समास विषहर

अव्यय ॰विषहरम् ॰विषहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria