सुबन्तावली ?विषायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविषायिष्यन्ती विषायिष्यन्त्यौ विषायिष्यन्त्यः
सम्बोधनम्विषायिष्यन्ति विषायिष्यन्त्यौ विषायिष्यन्त्यः
द्वितीयाविषायिष्यन्तीम् विषायिष्यन्त्यौ विषायिष्यन्तीः
तृतीयाविषायिष्यन्त्या विषायिष्यन्तीभ्याम् विषायिष्यन्तीभिः
चतुर्थीविषायिष्यन्त्यै विषायिष्यन्तीभ्याम् विषायिष्यन्तीभ्यः
पञ्चमीविषायिष्यन्त्याः विषायिष्यन्तीभ्याम् विषायिष्यन्तीभ्यः
षष्ठीविषायिष्यन्त्याः विषायिष्यन्त्योः विषायिष्यन्तीनाम्
सप्तमीविषायिष्यन्त्याम् विषायिष्यन्त्योः विषायिष्यन्तीषु

समास विषायिष्यन्ति विषायिष्यन्ती

अव्यय ॰विषायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria