Declension table of ?viṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviṣāyamāṇā viṣāyamāṇe viṣāyamāṇāḥ
Vocativeviṣāyamāṇe viṣāyamāṇe viṣāyamāṇāḥ
Accusativeviṣāyamāṇām viṣāyamāṇe viṣāyamāṇāḥ
Instrumentalviṣāyamāṇayā viṣāyamāṇābhyām viṣāyamāṇābhiḥ
Dativeviṣāyamāṇāyai viṣāyamāṇābhyām viṣāyamāṇābhyaḥ
Ablativeviṣāyamāṇāyāḥ viṣāyamāṇābhyām viṣāyamāṇābhyaḥ
Genitiveviṣāyamāṇāyāḥ viṣāyamāṇayoḥ viṣāyamāṇānām
Locativeviṣāyamāṇāyām viṣāyamāṇayoḥ viṣāyamāṇāsu

Adverb -viṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria