Declension table of viṣāpahārī

Deva

FeminineSingularDualPlural
Nominativeviṣāpahārī viṣāpahāryau viṣāpahāryaḥ
Vocativeviṣāpahāri viṣāpahāryau viṣāpahāryaḥ
Accusativeviṣāpahārīm viṣāpahāryau viṣāpahārīḥ
Instrumentalviṣāpahāryā viṣāpahārībhyām viṣāpahārībhiḥ
Dativeviṣāpahāryai viṣāpahārībhyām viṣāpahārībhyaḥ
Ablativeviṣāpahāryāḥ viṣāpahārībhyām viṣāpahārībhyaḥ
Genitiveviṣāpahāryāḥ viṣāpahāryoḥ viṣāpahārīṇām
Locativeviṣāpahāryām viṣāpahāryoḥ viṣāpahārīṣu

Compound viṣāpahāri - viṣāpahārī -

Adverb -viṣāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria