Declension table of ?viṣādanā

Deva

FeminineSingularDualPlural
Nominativeviṣādanā viṣādane viṣādanāḥ
Vocativeviṣādane viṣādane viṣādanāḥ
Accusativeviṣādanām viṣādane viṣādanāḥ
Instrumentalviṣādanayā viṣādanābhyām viṣādanābhiḥ
Dativeviṣādanāyai viṣādanābhyām viṣādanābhyaḥ
Ablativeviṣādanāyāḥ viṣādanābhyām viṣādanābhyaḥ
Genitiveviṣādanāyāḥ viṣādanayoḥ viṣādanānām
Locativeviṣādanāyām viṣādanayoḥ viṣādanāsu

Adverb -viṣādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria