सुबन्तावली ?विषादजनक

Roma

पुमान्एकद्विबहु
प्रथमाविषादजनकः विषादजनकौ विषादजनकाः
सम्बोधनम्विषादजनक विषादजनकौ विषादजनकाः
द्वितीयाविषादजनकम् विषादजनकौ विषादजनकान्
तृतीयाविषादजनकेन विषादजनकाभ्याम् विषादजनकैः विषादजनकेभिः
चतुर्थीविषादजनकाय विषादजनकाभ्याम् विषादजनकेभ्यः
पञ्चमीविषादजनकात् विषादजनकाभ्याम् विषादजनकेभ्यः
षष्ठीविषादजनकस्य विषादजनकयोः विषादजनकानाम्
सप्तमीविषादजनके विषादजनकयोः विषादजनकेषु

समास विषादजनक

अव्यय ॰विषादजनकम् ॰विषादजनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria