Declension table of ?viṣāṇollikhitaskandha

Deva

MasculineSingularDualPlural
Nominativeviṣāṇollikhitaskandhaḥ viṣāṇollikhitaskandhau viṣāṇollikhitaskandhāḥ
Vocativeviṣāṇollikhitaskandha viṣāṇollikhitaskandhau viṣāṇollikhitaskandhāḥ
Accusativeviṣāṇollikhitaskandham viṣāṇollikhitaskandhau viṣāṇollikhitaskandhān
Instrumentalviṣāṇollikhitaskandhena viṣāṇollikhitaskandhābhyām viṣāṇollikhitaskandhaiḥ viṣāṇollikhitaskandhebhiḥ
Dativeviṣāṇollikhitaskandhāya viṣāṇollikhitaskandhābhyām viṣāṇollikhitaskandhebhyaḥ
Ablativeviṣāṇollikhitaskandhāt viṣāṇollikhitaskandhābhyām viṣāṇollikhitaskandhebhyaḥ
Genitiveviṣāṇollikhitaskandhasya viṣāṇollikhitaskandhayoḥ viṣāṇollikhitaskandhānām
Locativeviṣāṇollikhitaskandhe viṣāṇollikhitaskandhayoḥ viṣāṇollikhitaskandheṣu

Compound viṣāṇollikhitaskandha -

Adverb -viṣāṇollikhitaskandham -viṣāṇollikhitaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria