Declension table of ?viṣāṇinī

Deva

FeminineSingularDualPlural
Nominativeviṣāṇinī viṣāṇinyau viṣāṇinyaḥ
Vocativeviṣāṇini viṣāṇinyau viṣāṇinyaḥ
Accusativeviṣāṇinīm viṣāṇinyau viṣāṇinīḥ
Instrumentalviṣāṇinyā viṣāṇinībhyām viṣāṇinībhiḥ
Dativeviṣāṇinyai viṣāṇinībhyām viṣāṇinībhyaḥ
Ablativeviṣāṇinyāḥ viṣāṇinībhyām viṣāṇinībhyaḥ
Genitiveviṣāṇinyāḥ viṣāṇinyoḥ viṣāṇinīnām
Locativeviṣāṇinyām viṣāṇinyoḥ viṣāṇinīṣu

Compound viṣāṇini - viṣāṇinī -

Adverb -viṣāṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria