सुबन्तावली ?विषण्णवदन

Roma

पुमान्एकद्विबहु
प्रथमाविषण्णवदनः विषण्णवदनौ विषण्णवदनाः
सम्बोधनम्विषण्णवदन विषण्णवदनौ विषण्णवदनाः
द्वितीयाविषण्णवदनम् विषण्णवदनौ विषण्णवदनान्
तृतीयाविषण्णवदनेन विषण्णवदनाभ्याम् विषण्णवदनैः विषण्णवदनेभिः
चतुर्थीविषण्णवदनाय विषण्णवदनाभ्याम् विषण्णवदनेभ्यः
पञ्चमीविषण्णवदनात् विषण्णवदनाभ्याम् विषण्णवदनेभ्यः
षष्ठीविषण्णवदनस्य विषण्णवदनयोः विषण्णवदनानाम्
सप्तमीविषण्णवदने विषण्णवदनयोः विषण्णवदनेषु

समास विषण्णवदन

अव्यय ॰विषण्णवदनम् ॰विषण्णवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria