Declension table of ?viṣaṇṇā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇā viṣaṇṇe viṣaṇṇāḥ
Vocativeviṣaṇṇe viṣaṇṇe viṣaṇṇāḥ
Accusativeviṣaṇṇām viṣaṇṇe viṣaṇṇāḥ
Instrumentalviṣaṇṇayā viṣaṇṇābhyām viṣaṇṇābhiḥ
Dativeviṣaṇṇāyai viṣaṇṇābhyām viṣaṇṇābhyaḥ
Ablativeviṣaṇṇāyāḥ viṣaṇṇābhyām viṣaṇṇābhyaḥ
Genitiveviṣaṇṇāyāḥ viṣaṇṇayoḥ viṣaṇṇānām
Locativeviṣaṇṇāyām viṣaṇṇayoḥ viṣaṇṇāsu

Adverb -viṣaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria