Declension table of ?viṣṭuta

Deva

MasculineSingularDualPlural
Nominativeviṣṭutaḥ viṣṭutau viṣṭutāḥ
Vocativeviṣṭuta viṣṭutau viṣṭutāḥ
Accusativeviṣṭutam viṣṭutau viṣṭutān
Instrumentalviṣṭutena viṣṭutābhyām viṣṭutaiḥ viṣṭutebhiḥ
Dativeviṣṭutāya viṣṭutābhyām viṣṭutebhyaḥ
Ablativeviṣṭutāt viṣṭutābhyām viṣṭutebhyaḥ
Genitiveviṣṭutasya viṣṭutayoḥ viṣṭutānām
Locativeviṣṭute viṣṭutayoḥ viṣṭuteṣu

Compound viṣṭuta -

Adverb -viṣṭutam -viṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria