सुबन्तावली ?विष्ठाव्राजिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविष्ठाव्राजिनी विष्ठाव्राजिन्यौ विष्ठाव्राजिन्यः
सम्बोधनम्विष्ठाव्राजिनि विष्ठाव्राजिन्यौ विष्ठाव्राजिन्यः
द्वितीयाविष्ठाव्राजिनीम् विष्ठाव्राजिन्यौ विष्ठाव्राजिनीः
तृतीयाविष्ठाव्राजिन्या विष्ठाव्राजिनीभ्याम् विष्ठाव्राजिनीभिः
चतुर्थीविष्ठाव्राजिन्यै विष्ठाव्राजिनीभ्याम् विष्ठाव्राजिनीभ्यः
पञ्चमीविष्ठाव्राजिन्याः विष्ठाव्राजिनीभ्याम् विष्ठाव्राजिनीभ्यः
षष्ठीविष्ठाव्राजिन्याः विष्ठाव्राजिन्योः विष्ठाव्राजिनीनाम्
सप्तमीविष्ठाव्राजिन्याम् विष्ठाव्राजिन्योः विष्ठाव्राजिनीषु

समास विष्ठाव्राजिनि विष्ठाव्राजिनी

अव्यय ॰विष्ठाव्राजिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria