Declension table of ?viṣṭavat

Deva

NeuterSingularDualPlural
Nominativeviṣṭavat viṣṭavantī viṣṭavatī viṣṭavanti
Vocativeviṣṭavat viṣṭavantī viṣṭavatī viṣṭavanti
Accusativeviṣṭavat viṣṭavantī viṣṭavatī viṣṭavanti
Instrumentalviṣṭavatā viṣṭavadbhyām viṣṭavadbhiḥ
Dativeviṣṭavate viṣṭavadbhyām viṣṭavadbhyaḥ
Ablativeviṣṭavataḥ viṣṭavadbhyām viṣṭavadbhyaḥ
Genitiveviṣṭavataḥ viṣṭavatoḥ viṣṭavatām
Locativeviṣṭavati viṣṭavatoḥ viṣṭavatsu

Adverb -viṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria