Declension table of ?viṣṭavat

Deva

MasculineSingularDualPlural
Nominativeviṣṭavān viṣṭavantau viṣṭavantaḥ
Vocativeviṣṭavan viṣṭavantau viṣṭavantaḥ
Accusativeviṣṭavantam viṣṭavantau viṣṭavataḥ
Instrumentalviṣṭavatā viṣṭavadbhyām viṣṭavadbhiḥ
Dativeviṣṭavate viṣṭavadbhyām viṣṭavadbhyaḥ
Ablativeviṣṭavataḥ viṣṭavadbhyām viṣṭavadbhyaḥ
Genitiveviṣṭavataḥ viṣṭavatoḥ viṣṭavatām
Locativeviṣṭavati viṣṭavatoḥ viṣṭavatsu

Compound viṣṭavat -

Adverb -viṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria