सुबन्तावली ?विष्टपहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाविष्टपहारी विष्टपहारिणौ विष्टपहारिणः
सम्बोधनम्विष्टपहारिन् विष्टपहारिणौ विष्टपहारिणः
द्वितीयाविष्टपहारिणम् विष्टपहारिणौ विष्टपहारिणः
तृतीयाविष्टपहारिणा विष्टपहारिभ्याम् विष्टपहारिभिः
चतुर्थीविष्टपहारिणे विष्टपहारिभ्याम् विष्टपहारिभ्यः
पञ्चमीविष्टपहारिणः विष्टपहारिभ्याम् विष्टपहारिभ्यः
षष्ठीविष्टपहारिणः विष्टपहारिणोः विष्टपहारिणाम्
सप्तमीविष्टपहारिणि विष्टपहारिणोः विष्टपहारिषु

समास विष्टपहारि

अव्यय ॰विष्टपहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria