सुबन्तावली ?विष्टब्धगात्र

Roma

पुमान्एकद्विबहु
प्रथमाविष्टब्धगात्रः विष्टब्धगात्रौ विष्टब्धगात्राः
सम्बोधनम्विष्टब्धगात्र विष्टब्धगात्रौ विष्टब्धगात्राः
द्वितीयाविष्टब्धगात्रम् विष्टब्धगात्रौ विष्टब्धगात्रान्
तृतीयाविष्टब्धगात्रेण विष्टब्धगात्राभ्याम् विष्टब्धगात्रैः विष्टब्धगात्रेभिः
चतुर्थीविष्टब्धगात्राय विष्टब्धगात्राभ्याम् विष्टब्धगात्रेभ्यः
पञ्चमीविष्टब्धगात्रात् विष्टब्धगात्राभ्याम् विष्टब्धगात्रेभ्यः
षष्ठीविष्टब्धगात्रस्य विष्टब्धगात्रयोः विष्टब्धगात्राणाम्
सप्तमीविष्टब्धगात्रे विष्टब्धगात्रयोः विष्टब्धगात्रेषु

समास विष्टब्धगात्र

अव्यय ॰विष्टब्धगात्रम् ॰विष्टब्धगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria