सुबन्तावली ?विष्टब्धचरण

Roma

पुमान्एकद्विबहु
प्रथमाविष्टब्धचरणः विष्टब्धचरणौ विष्टब्धचरणाः
सम्बोधनम्विष्टब्धचरण विष्टब्धचरणौ विष्टब्धचरणाः
द्वितीयाविष्टब्धचरणम् विष्टब्धचरणौ विष्टब्धचरणान्
तृतीयाविष्टब्धचरणेन विष्टब्धचरणाभ्याम् विष्टब्धचरणैः विष्टब्धचरणेभिः
चतुर्थीविष्टब्धचरणाय विष्टब्धचरणाभ्याम् विष्टब्धचरणेभ्यः
पञ्चमीविष्टब्धचरणात् विष्टब्धचरणाभ्याम् विष्टब्धचरणेभ्यः
षष्ठीविष्टब्धचरणस्य विष्टब्धचरणयोः विष्टब्धचरणानाम्
सप्तमीविष्टब्धचरणे विष्टब्धचरणयोः विष्टब्धचरणेषु

समास विष्टब्धचरण

अव्यय ॰विष्टब्धचरणम् ॰विष्टब्धचरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria