सुबन्तावली ?विष्टब्धाक्ष

Roma

पुमान्एकद्विबहु
प्रथमाविष्टब्धाक्षः विष्टब्धाक्षौ विष्टब्धाक्षाः
सम्बोधनम्विष्टब्धाक्ष विष्टब्धाक्षौ विष्टब्धाक्षाः
द्वितीयाविष्टब्धाक्षम् विष्टब्धाक्षौ विष्टब्धाक्षान्
तृतीयाविष्टब्धाक्षेण विष्टब्धाक्षाभ्याम् विष्टब्धाक्षैः विष्टब्धाक्षेभिः
चतुर्थीविष्टब्धाक्षाय विष्टब्धाक्षाभ्याम् विष्टब्धाक्षेभ्यः
पञ्चमीविष्टब्धाक्षात् विष्टब्धाक्षाभ्याम् विष्टब्धाक्षेभ्यः
षष्ठीविष्टब्धाक्षस्य विष्टब्धाक्षयोः विष्टब्धाक्षाणाम्
सप्तमीविष्टब्धाक्षे विष्टब्धाक्षयोः विष्टब्धाक्षेषु

समास विष्टब्धाक्ष

अव्यय ॰विष्टब्धाक्षम् ॰विष्टब्धाक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria