Declension table of viṣṭa

Deva

NeuterSingularDualPlural
Nominativeviṣṭam viṣṭe viṣṭāni
Vocativeviṣṭa viṣṭe viṣṭāni
Accusativeviṣṭam viṣṭe viṣṭāni
Instrumentalviṣṭena viṣṭābhyām viṣṭaiḥ
Dativeviṣṭāya viṣṭābhyām viṣṭebhyaḥ
Ablativeviṣṭāt viṣṭābhyām viṣṭebhyaḥ
Genitiveviṣṭasya viṣṭayoḥ viṣṭānām
Locativeviṣṭe viṣṭayoḥ viṣṭeṣu

Compound viṣṭa -

Adverb -viṣṭam -viṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria