सुबन्तावली ?विष्णुशयनबोधदिन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविष्णुशयनबोधदिनम् विष्णुशयनबोधदिने विष्णुशयनबोधदिनानि
सम्बोधनम्विष्णुशयनबोधदिन विष्णुशयनबोधदिने विष्णुशयनबोधदिनानि
द्वितीयाविष्णुशयनबोधदिनम् विष्णुशयनबोधदिने विष्णुशयनबोधदिनानि
तृतीयाविष्णुशयनबोधदिनेन विष्णुशयनबोधदिनाभ्याम् विष्णुशयनबोधदिनैः
चतुर्थीविष्णुशयनबोधदिनाय विष्णुशयनबोधदिनाभ्याम् विष्णुशयनबोधदिनेभ्यः
पञ्चमीविष्णुशयनबोधदिनात् विष्णुशयनबोधदिनाभ्याम् विष्णुशयनबोधदिनेभ्यः
षष्ठीविष्णुशयनबोधदिनस्य विष्णुशयनबोधदिनयोः विष्णुशयनबोधदिनानाम्
सप्तमीविष्णुशयनबोधदिने विष्णुशयनबोधदिनयोः विष्णुशयनबोधदिनेषु

समास विष्णुशयनबोधदिन

अव्यय ॰विष्णुशयनबोधदिनम् ॰विष्णुशयनबोधदिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria