Declension table of ?viṣṇuvallabhā

Deva

FeminineSingularDualPlural
Nominativeviṣṇuvallabhā viṣṇuvallabhe viṣṇuvallabhāḥ
Vocativeviṣṇuvallabhe viṣṇuvallabhe viṣṇuvallabhāḥ
Accusativeviṣṇuvallabhām viṣṇuvallabhe viṣṇuvallabhāḥ
Instrumentalviṣṇuvallabhayā viṣṇuvallabhābhyām viṣṇuvallabhābhiḥ
Dativeviṣṇuvallabhāyai viṣṇuvallabhābhyām viṣṇuvallabhābhyaḥ
Ablativeviṣṇuvallabhāyāḥ viṣṇuvallabhābhyām viṣṇuvallabhābhyaḥ
Genitiveviṣṇuvallabhāyāḥ viṣṇuvallabhayoḥ viṣṇuvallabhānām
Locativeviṣṇuvallabhāyām viṣṇuvallabhayoḥ viṣṇuvallabhāsu

Adverb -viṣṇuvallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria