सुबन्तावली ?विष्णुवाह्य

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुवाह्यः विष्णुवाह्यौ विष्णुवाह्याः
सम्बोधनम्विष्णुवाह्य विष्णुवाह्यौ विष्णुवाह्याः
द्वितीयाविष्णुवाह्यम् विष्णुवाह्यौ विष्णुवाह्यान्
तृतीयाविष्णुवाह्येन विष्णुवाह्याभ्याम् विष्णुवाह्यैः विष्णुवाह्येभिः
चतुर्थीविष्णुवाह्याय विष्णुवाह्याभ्याम् विष्णुवाह्येभ्यः
पञ्चमीविष्णुवाह्यात् विष्णुवाह्याभ्याम् विष्णुवाह्येभ्यः
षष्ठीविष्णुवाह्यस्य विष्णुवाह्ययोः विष्णुवाह्यानाम्
सप्तमीविष्णुवाह्ये विष्णुवाह्ययोः विष्णुवाह्येषु

समास विष्णुवाह्य

अव्यय ॰विष्णुवाह्यम् ॰विष्णुवाह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria