सुबन्तावली ?विष्णुतात्पर्यनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुतात्पर्यनिर्णयः विष्णुतात्पर्यनिर्णयौ विष्णुतात्पर्यनिर्णयाः
सम्बोधनम्विष्णुतात्पर्यनिर्णय विष्णुतात्पर्यनिर्णयौ विष्णुतात्पर्यनिर्णयाः
द्वितीयाविष्णुतात्पर्यनिर्णयम् विष्णुतात्पर्यनिर्णयौ विष्णुतात्पर्यनिर्णयान्
तृतीयाविष्णुतात्पर्यनिर्णयेन विष्णुतात्पर्यनिर्णयाभ्याम् विष्णुतात्पर्यनिर्णयैः विष्णुतात्पर्यनिर्णयेभिः
चतुर्थीविष्णुतात्पर्यनिर्णयाय विष्णुतात्पर्यनिर्णयाभ्याम् विष्णुतात्पर्यनिर्णयेभ्यः
पञ्चमीविष्णुतात्पर्यनिर्णयात् विष्णुतात्पर्यनिर्णयाभ्याम् विष्णुतात्पर्यनिर्णयेभ्यः
षष्ठीविष्णुतात्पर्यनिर्णयस्य विष्णुतात्पर्यनिर्णययोः विष्णुतात्पर्यनिर्णयानाम्
सप्तमीविष्णुतात्पर्यनिर्णये विष्णुतात्पर्यनिर्णययोः विष्णुतात्पर्यनिर्णयेषु

समास विष्णुतात्पर्यनिर्णय

अव्यय ॰विष्णुतात्पर्यनिर्णयम् ॰विष्णुतात्पर्यनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria