सुबन्तावली ?विष्णुस्वरूपध्यानादिवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविष्णुस्वरूपध्यानादिवर्णनम् विष्णुस्वरूपध्यानादिवर्णने विष्णुस्वरूपध्यानादिवर्णनानि
सम्बोधनम्विष्णुस्वरूपध्यानादिवर्णन विष्णुस्वरूपध्यानादिवर्णने विष्णुस्वरूपध्यानादिवर्णनानि
द्वितीयाविष्णुस्वरूपध्यानादिवर्णनम् विष्णुस्वरूपध्यानादिवर्णने विष्णुस्वरूपध्यानादिवर्णनानि
तृतीयाविष्णुस्वरूपध्यानादिवर्णनेन विष्णुस्वरूपध्यानादिवर्णनाभ्याम् विष्णुस्वरूपध्यानादिवर्णनैः
चतुर्थीविष्णुस्वरूपध्यानादिवर्णनाय विष्णुस्वरूपध्यानादिवर्णनाभ्याम् विष्णुस्वरूपध्यानादिवर्णनेभ्यः
पञ्चमीविष्णुस्वरूपध्यानादिवर्णनात् विष्णुस्वरूपध्यानादिवर्णनाभ्याम् विष्णुस्वरूपध्यानादिवर्णनेभ्यः
षष्ठीविष्णुस्वरूपध्यानादिवर्णनस्य विष्णुस्वरूपध्यानादिवर्णनयोः विष्णुस्वरूपध्यानादिवर्णनानाम्
सप्तमीविष्णुस्वरूपध्यानादिवर्णने विष्णुस्वरूपध्यानादिवर्णनयोः विष्णुस्वरूपध्यानादिवर्णनेषु

समास विष्णुस्वरूपध्यानादिवर्णन

अव्यय ॰विष्णुस्वरूपध्यानादिवर्णनम् ॰विष्णुस्वरूपध्यानादिवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria