सुबन्तावली ?विष्णुस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुस्वामी विष्णुस्वामिनौ विष्णुस्वामिनः
सम्बोधनम्विष्णुस्वामिन् विष्णुस्वामिनौ विष्णुस्वामिनः
द्वितीयाविष्णुस्वामिनम् विष्णुस्वामिनौ विष्णुस्वामिनः
तृतीयाविष्णुस्वामिना विष्णुस्वामिभ्याम् विष्णुस्वामिभिः
चतुर्थीविष्णुस्वामिने विष्णुस्वामिभ्याम् विष्णुस्वामिभ्यः
पञ्चमीविष्णुस्वामिनः विष्णुस्वामिभ्याम् विष्णुस्वामिभ्यः
षष्ठीविष्णुस्वामिनः विष्णुस्वामिनोः विष्णुस्वामिनाम्
सप्तमीविष्णुस्वामिनि विष्णुस्वामिनोः विष्णुस्वामिषु

समास विष्णुस्वामि

अव्यय ॰विष्णुस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria