सुबन्तावली ?विष्णुपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुपुत्रः विष्णुपुत्रौ विष्णुपुत्राः
सम्बोधनम्विष्णुपुत्र विष्णुपुत्रौ विष्णुपुत्राः
द्वितीयाविष्णुपुत्रम् विष्णुपुत्रौ विष्णुपुत्रान्
तृतीयाविष्णुपुत्रेण विष्णुपुत्राभ्याम् विष्णुपुत्रैः विष्णुपुत्रेभिः
चतुर्थीविष्णुपुत्राय विष्णुपुत्राभ्याम् विष्णुपुत्रेभ्यः
पञ्चमीविष्णुपुत्रात् विष्णुपुत्राभ्याम् विष्णुपुत्रेभ्यः
षष्ठीविष्णुपुत्रस्य विष्णुपुत्रयोः विष्णुपुत्राणाम्
सप्तमीविष्णुपुत्रे विष्णुपुत्रयोः विष्णुपुत्रेषु

समास विष्णुपुत्र

अव्यय ॰विष्णुपुत्रम् ॰विष्णुपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria