सुबन्तावली ?विष्णुन्यङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुन्यङ्गः विष्णुन्यङ्गौ विष्णुन्यङ्गाः
सम्बोधनम्विष्णुन्यङ्ग विष्णुन्यङ्गौ विष्णुन्यङ्गाः
द्वितीयाविष्णुन्यङ्गम् विष्णुन्यङ्गौ विष्णुन्यङ्गान्
तृतीयाविष्णुन्यङ्गेन विष्णुन्यङ्गाभ्याम् विष्णुन्यङ्गैः विष्णुन्यङ्गेभिः
चतुर्थीविष्णुन्यङ्गाय विष्णुन्यङ्गाभ्याम् विष्णुन्यङ्गेभ्यः
पञ्चमीविष्णुन्यङ्गात् विष्णुन्यङ्गाभ्याम् विष्णुन्यङ्गेभ्यः
षष्ठीविष्णुन्यङ्गस्य विष्णुन्यङ्गयोः विष्णुन्यङ्गानाम्
सप्तमीविष्णुन्यङ्गे विष्णुन्यङ्गयोः विष्णुन्यङ्गेषु

समास विष्णुन्यङ्ग

अव्यय ॰विष्णुन्यङ्गम् ॰विष्णुन्यङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria