सुबन्तावली ?विष्णुलिङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाविष्णुलिङ्गी विष्णुलिङ्ग्यौ विष्णुलिङ्ग्यः
सम्बोधनम्विष्णुलिङ्गि विष्णुलिङ्ग्यौ विष्णुलिङ्ग्यः
द्वितीयाविष्णुलिङ्गीम् विष्णुलिङ्ग्यौ विष्णुलिङ्गीः
तृतीयाविष्णुलिङ्ग्या विष्णुलिङ्गीभ्याम् विष्णुलिङ्गीभिः
चतुर्थीविष्णुलिङ्ग्यै विष्णुलिङ्गीभ्याम् विष्णुलिङ्गीभ्यः
पञ्चमीविष्णुलिङ्ग्याः विष्णुलिङ्गीभ्याम् विष्णुलिङ्गीभ्यः
षष्ठीविष्णुलिङ्ग्याः विष्णुलिङ्ग्योः विष्णुलिङ्गीनाम्
सप्तमीविष्णुलिङ्ग्याम् विष्णुलिङ्ग्योः विष्णुलिङ्गीषु

समास विष्णुलिङ्गि विष्णुलिङ्गी

अव्यय ॰विष्णुलिङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria