सुबन्तावली ?विष्णुक्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविष्णुक्रान्ता विष्णुक्रान्ते विष्णुक्रान्ताः
सम्बोधनम्विष्णुक्रान्ते विष्णुक्रान्ते विष्णुक्रान्ताः
द्वितीयाविष्णुक्रान्ताम् विष्णुक्रान्ते विष्णुक्रान्ताः
तृतीयाविष्णुक्रान्तया विष्णुक्रान्ताभ्याम् विष्णुक्रान्ताभिः
चतुर्थीविष्णुक्रान्तायै विष्णुक्रान्ताभ्याम् विष्णुक्रान्ताभ्यः
पञ्चमीविष्णुक्रान्तायाः विष्णुक्रान्ताभ्याम् विष्णुक्रान्ताभ्यः
षष्ठीविष्णुक्रान्तायाः विष्णुक्रान्तयोः विष्णुक्रान्तानाम्
सप्तमीविष्णुक्रान्तायाम् विष्णुक्रान्तयोः विष्णुक्रान्तासु

अव्यय ॰विष्णुक्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria