सुबन्तावली ?विष्णुक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुक्रान्तः विष्णुक्रान्तौ विष्णुक्रान्ताः
सम्बोधनम्विष्णुक्रान्त विष्णुक्रान्तौ विष्णुक्रान्ताः
द्वितीयाविष्णुक्रान्तम् विष्णुक्रान्तौ विष्णुक्रान्तान्
तृतीयाविष्णुक्रान्तेन विष्णुक्रान्ताभ्याम् विष्णुक्रान्तैः विष्णुक्रान्तेभिः
चतुर्थीविष्णुक्रान्ताय विष्णुक्रान्ताभ्याम् विष्णुक्रान्तेभ्यः
पञ्चमीविष्णुक्रान्तात् विष्णुक्रान्ताभ्याम् विष्णुक्रान्तेभ्यः
षष्ठीविष्णुक्रान्तस्य विष्णुक्रान्तयोः विष्णुक्रान्तानाम्
सप्तमीविष्णुक्रान्ते विष्णुक्रान्तयोः विष्णुक्रान्तेषु

समास विष्णुक्रान्त

अव्यय ॰विष्णुक्रान्तम् ॰विष्णुक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria