सुबन्तावली ?विष्णुदत्ताग्निहोत्रिन्

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुदत्ताग्निहोत्री विष्णुदत्ताग्निहोत्रिणौ विष्णुदत्ताग्निहोत्रिणः
सम्बोधनम्विष्णुदत्ताग्निहोत्रिन् विष्णुदत्ताग्निहोत्रिणौ विष्णुदत्ताग्निहोत्रिणः
द्वितीयाविष्णुदत्ताग्निहोत्रिणम् विष्णुदत्ताग्निहोत्रिणौ विष्णुदत्ताग्निहोत्रिणः
तृतीयाविष्णुदत्ताग्निहोत्रिणा विष्णुदत्ताग्निहोत्रिभ्याम् विष्णुदत्ताग्निहोत्रिभिः
चतुर्थीविष्णुदत्ताग्निहोत्रिणे विष्णुदत्ताग्निहोत्रिभ्याम् विष्णुदत्ताग्निहोत्रिभ्यः
पञ्चमीविष्णुदत्ताग्निहोत्रिणः विष्णुदत्ताग्निहोत्रिभ्याम् विष्णुदत्ताग्निहोत्रिभ्यः
षष्ठीविष्णुदत्ताग्निहोत्रिणः विष्णुदत्ताग्निहोत्रिणोः विष्णुदत्ताग्निहोत्रिणाम्
सप्तमीविष्णुदत्ताग्निहोत्रिणि विष्णुदत्ताग्निहोत्रिणोः विष्णुदत्ताग्निहोत्रिषु

समास विष्णुदत्ताग्निहोत्रि

अव्यय ॰विष्णुदत्ताग्निहोत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria