सुबन्तावली ?विष्णुदैवत्य

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुदैवत्यः विष्णुदैवत्यौ विष्णुदैवत्याः
सम्बोधनम्विष्णुदैवत्य विष्णुदैवत्यौ विष्णुदैवत्याः
द्वितीयाविष्णुदैवत्यम् विष्णुदैवत्यौ विष्णुदैवत्यान्
तृतीयाविष्णुदैवत्येन विष्णुदैवत्याभ्याम् विष्णुदैवत्यैः विष्णुदैवत्येभिः
चतुर्थीविष्णुदैवत्याय विष्णुदैवत्याभ्याम् विष्णुदैवत्येभ्यः
पञ्चमीविष्णुदैवत्यात् विष्णुदैवत्याभ्याम् विष्णुदैवत्येभ्यः
षष्ठीविष्णुदैवत्यस्य विष्णुदैवत्ययोः विष्णुदैवत्यानाम्
सप्तमीविष्णुदैवत्ये विष्णुदैवत्ययोः विष्णुदैवत्येषु

समास विष्णुदैवत्य

अव्यय ॰विष्णुदैवत्यम् ॰विष्णुदैवत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria