सुबन्तावली ?विष्णुचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाविष्णुचन्द्रः विष्णुचन्द्रौ विष्णुचन्द्राः
सम्बोधनम्विष्णुचन्द्र विष्णुचन्द्रौ विष्णुचन्द्राः
द्वितीयाविष्णुचन्द्रम् विष्णुचन्द्रौ विष्णुचन्द्रान्
तृतीयाविष्णुचन्द्रेण विष्णुचन्द्राभ्याम् विष्णुचन्द्रैः विष्णुचन्द्रेभिः
चतुर्थीविष्णुचन्द्राय विष्णुचन्द्राभ्याम् विष्णुचन्द्रेभ्यः
पञ्चमीविष्णुचन्द्रात् विष्णुचन्द्राभ्याम् विष्णुचन्द्रेभ्यः
षष्ठीविष्णुचन्द्रस्य विष्णुचन्द्रयोः विष्णुचन्द्राणाम्
सप्तमीविष्णुचन्द्रे विष्णुचन्द्रयोः विष्णुचन्द्रेषु

समास विष्णुचन्द्र

अव्यय ॰विष्णुचन्द्रम् ॰विष्णुचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria