Declension table of ?viṣṇatī

Deva

FeminineSingularDualPlural
Nominativeviṣṇatī viṣṇatyau viṣṇatyaḥ
Vocativeviṣṇati viṣṇatyau viṣṇatyaḥ
Accusativeviṣṇatīm viṣṇatyau viṣṇatīḥ
Instrumentalviṣṇatyā viṣṇatībhyām viṣṇatībhiḥ
Dativeviṣṇatyai viṣṇatībhyām viṣṇatībhyaḥ
Ablativeviṣṇatyāḥ viṣṇatībhyām viṣṇatībhyaḥ
Genitiveviṣṇatyāḥ viṣṇatyoḥ viṣṇatīnām
Locativeviṣṇatyām viṣṇatyoḥ viṣṇatīṣu

Compound viṣṇati - viṣṇatī -

Adverb -viṣṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria