Declension table of ?viṣṇat

Deva

MasculineSingularDualPlural
Nominativeviṣṇan viṣṇantau viṣṇantaḥ
Vocativeviṣṇan viṣṇantau viṣṇantaḥ
Accusativeviṣṇantam viṣṇantau viṣṇataḥ
Instrumentalviṣṇatā viṣṇadbhyām viṣṇadbhiḥ
Dativeviṣṇate viṣṇadbhyām viṣṇadbhyaḥ
Ablativeviṣṇataḥ viṣṇadbhyām viṣṇadbhyaḥ
Genitiveviṣṇataḥ viṣṇatoḥ viṣṇatām
Locativeviṣṇati viṣṇatoḥ viṣṇatsu

Compound viṣṇat -

Adverb -viṣṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria