Declension table of ?viṣṇāna

Deva

MasculineSingularDualPlural
Nominativeviṣṇānaḥ viṣṇānau viṣṇānāḥ
Vocativeviṣṇāna viṣṇānau viṣṇānāḥ
Accusativeviṣṇānam viṣṇānau viṣṇānān
Instrumentalviṣṇānena viṣṇānābhyām viṣṇānaiḥ viṣṇānebhiḥ
Dativeviṣṇānāya viṣṇānābhyām viṣṇānebhyaḥ
Ablativeviṣṇānāt viṣṇānābhyām viṣṇānebhyaḥ
Genitiveviṣṇānasya viṣṇānayoḥ viṣṇānānām
Locativeviṣṇāne viṣṇānayoḥ viṣṇāneṣu

Compound viṣṇāna -

Adverb -viṣṇānam -viṣṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria